Declension table of samīpasaptamī

Deva

FeminineSingularDualPlural
Nominativesamīpasaptamī samīpasaptamyau samīpasaptamyaḥ
Vocativesamīpasaptami samīpasaptamyau samīpasaptamyaḥ
Accusativesamīpasaptamīm samīpasaptamyau samīpasaptamīḥ
Instrumentalsamīpasaptamyā samīpasaptamībhyām samīpasaptamībhiḥ
Dativesamīpasaptamyai samīpasaptamībhyām samīpasaptamībhyaḥ
Ablativesamīpasaptamyāḥ samīpasaptamībhyām samīpasaptamībhyaḥ
Genitivesamīpasaptamyāḥ samīpasaptamyoḥ samīpasaptamīnām
Locativesamīpasaptamyām samīpasaptamyoḥ samīpasaptamīṣu

Compound samīpasaptami - samīpasaptamī -

Adverb -samīpasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria