सुबन्तावली समीपसप्तमी

Roma

स्त्रीएकद्विबहु
प्रथमासमीपसप्तमी समीपसप्तम्यौ समीपसप्तम्यः
सम्बोधनम्समीपसप्तमि समीपसप्तम्यौ समीपसप्तम्यः
द्वितीयासमीपसप्तमीम् समीपसप्तम्यौ समीपसप्तमीः
तृतीयासमीपसप्तम्या समीपसप्तमीभ्याम् समीपसप्तमीभिः
चतुर्थीसमीपसप्तम्यै समीपसप्तमीभ्याम् समीपसप्तमीभ्यः
पञ्चमीसमीपसप्तम्याः समीपसप्तमीभ्याम् समीपसप्तमीभ्यः
षष्ठीसमीपसप्तम्याः समीपसप्तम्योः समीपसप्तमीनाम्
सप्तमीसमीपसप्तम्याम् समीपसप्तम्योः समीपसप्तमीषु

समास समीपसप्तमि समीपसप्तमी

अव्यय ॰समीपसप्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria