Declension table of sahagamana

Deva

NeuterSingularDualPlural
Nominativesahagamanam sahagamane sahagamanāni
Vocativesahagamana sahagamane sahagamanāni
Accusativesahagamanam sahagamane sahagamanāni
Instrumentalsahagamanena sahagamanābhyām sahagamanaiḥ
Dativesahagamanāya sahagamanābhyām sahagamanebhyaḥ
Ablativesahagamanāt sahagamanābhyām sahagamanebhyaḥ
Genitivesahagamanasya sahagamanayoḥ sahagamanānām
Locativesahagamane sahagamanayoḥ sahagamaneṣu

Compound sahagamana -

Adverb -sahagamanam -sahagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria