सुबन्तावली सहगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमासहगमनम् सहगमने सहगमनानि
सम्बोधनम्सहगमन सहगमने सहगमनानि
द्वितीयासहगमनम् सहगमने सहगमनानि
तृतीयासहगमनेन सहगमनाभ्याम् सहगमनैः
चतुर्थीसहगमनाय सहगमनाभ्याम् सहगमनेभ्यः
पञ्चमीसहगमनात् सहगमनाभ्याम् सहगमनेभ्यः
षष्ठीसहगमनस्य सहगमनयोः सहगमनानाम्
सप्तमीसहगमने सहगमनयोः सहगमनेषु

समास सहगमन

अव्यय ॰सहगमनम् ॰सहगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria