Declension table of puṣṭavipuṣṭa

Deva

MasculineSingularDualPlural
Nominativepuṣṭavipuṣṭaḥ puṣṭavipuṣṭau puṣṭavipuṣṭāḥ
Vocativepuṣṭavipuṣṭa puṣṭavipuṣṭau puṣṭavipuṣṭāḥ
Accusativepuṣṭavipuṣṭam puṣṭavipuṣṭau puṣṭavipuṣṭān
Instrumentalpuṣṭavipuṣṭena puṣṭavipuṣṭābhyām puṣṭavipuṣṭaiḥ puṣṭavipuṣṭebhiḥ
Dativepuṣṭavipuṣṭāya puṣṭavipuṣṭābhyām puṣṭavipuṣṭebhyaḥ
Ablativepuṣṭavipuṣṭāt puṣṭavipuṣṭābhyām puṣṭavipuṣṭebhyaḥ
Genitivepuṣṭavipuṣṭasya puṣṭavipuṣṭayoḥ puṣṭavipuṣṭānām
Locativepuṣṭavipuṣṭe puṣṭavipuṣṭayoḥ puṣṭavipuṣṭeṣu

Compound puṣṭavipuṣṭa -

Adverb -puṣṭavipuṣṭam -puṣṭavipuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria