सुबन्तावली पुष्टविपुष्ट

Roma

पुमान्एकद्विबहु
प्रथमापुष्टविपुष्टः पुष्टविपुष्टौ पुष्टविपुष्टाः
सम्बोधनम्पुष्टविपुष्ट पुष्टविपुष्टौ पुष्टविपुष्टाः
द्वितीयापुष्टविपुष्टम् पुष्टविपुष्टौ पुष्टविपुष्टान्
तृतीयापुष्टविपुष्टेन पुष्टविपुष्टाभ्याम् पुष्टविपुष्टैः पुष्टविपुष्टेभिः
चतुर्थीपुष्टविपुष्टाय पुष्टविपुष्टाभ्याम् पुष्टविपुष्टेभ्यः
पञ्चमीपुष्टविपुष्टात् पुष्टविपुष्टाभ्याम् पुष्टविपुष्टेभ्यः
षष्ठीपुष्टविपुष्टस्य पुष्टविपुष्टयोः पुष्टविपुष्टानाम्
सप्तमीपुष्टविपुष्टे पुष्टविपुष्टयोः पुष्टविपुष्टेषु

समास पुष्टविपुष्ट

अव्यय ॰पुष्टविपुष्टम् ॰पुष्टविपुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria