Declension table of praśamana

Deva

MasculineSingularDualPlural
Nominativepraśamanaḥ praśamanau praśamanāḥ
Vocativepraśamana praśamanau praśamanāḥ
Accusativepraśamanam praśamanau praśamanān
Instrumentalpraśamanena praśamanābhyām praśamanaiḥ praśamanebhiḥ
Dativepraśamanāya praśamanābhyām praśamanebhyaḥ
Ablativepraśamanāt praśamanābhyām praśamanebhyaḥ
Genitivepraśamanasya praśamanayoḥ praśamanānām
Locativepraśamane praśamanayoḥ praśamaneṣu

Compound praśamana -

Adverb -praśamanam -praśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria