सुबन्तावली प्रशमन

Roma

पुमान्एकद्विबहु
प्रथमाप्रशमनः प्रशमनौ प्रशमनाः
सम्बोधनम्प्रशमन प्रशमनौ प्रशमनाः
द्वितीयाप्रशमनम् प्रशमनौ प्रशमनान्
तृतीयाप्रशमनेन प्रशमनाभ्याम् प्रशमनैः प्रशमनेभिः
चतुर्थीप्रशमनाय प्रशमनाभ्याम् प्रशमनेभ्यः
पञ्चमीप्रशमनात् प्रशमनाभ्याम् प्रशमनेभ्यः
षष्ठीप्रशमनस्य प्रशमनयोः प्रशमनानाम्
सप्तमीप्रशमने प्रशमनयोः प्रशमनेषु

समास प्रशमन

अव्यय ॰प्रशमनम् ॰प्रशमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria