Declension table of prasnava

Deva

MasculineSingularDualPlural
Nominativeprasnavaḥ prasnavau prasnavāḥ
Vocativeprasnava prasnavau prasnavāḥ
Accusativeprasnavam prasnavau prasnavān
Instrumentalprasnavena prasnavābhyām prasnavaiḥ prasnavebhiḥ
Dativeprasnavāya prasnavābhyām prasnavebhyaḥ
Ablativeprasnavāt prasnavābhyām prasnavebhyaḥ
Genitiveprasnavasya prasnavayoḥ prasnavānām
Locativeprasnave prasnavayoḥ prasnaveṣu

Compound prasnava -

Adverb -prasnavam -prasnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria