सुबन्तावली प्रस्नव

Roma

पुमान्एकद्विबहु
प्रथमाप्रस्नवः प्रस्नवौ प्रस्नवाः
सम्बोधनम्प्रस्नव प्रस्नवौ प्रस्नवाः
द्वितीयाप्रस्नवम् प्रस्नवौ प्रस्नवान्
तृतीयाप्रस्नवेन प्रस्नवाभ्याम् प्रस्नवैः प्रस्नवेभिः
चतुर्थीप्रस्नवाय प्रस्नवाभ्याम् प्रस्नवेभ्यः
पञ्चमीप्रस्नवात् प्रस्नवाभ्याम् प्रस्नवेभ्यः
षष्ठीप्रस्नवस्य प्रस्नवयोः प्रस्नवानाम्
सप्तमीप्रस्नवे प्रस्नवयोः प्रस्नवेषु

समास प्रस्नव

अव्यय ॰प्रस्नवम् ॰प्रस्नवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria