Declension table of prāyaścittasamuccaya

Deva

MasculineSingularDualPlural
Nominativeprāyaścittasamuccayaḥ prāyaścittasamuccayau prāyaścittasamuccayāḥ
Vocativeprāyaścittasamuccaya prāyaścittasamuccayau prāyaścittasamuccayāḥ
Accusativeprāyaścittasamuccayam prāyaścittasamuccayau prāyaścittasamuccayān
Instrumentalprāyaścittasamuccayena prāyaścittasamuccayābhyām prāyaścittasamuccayaiḥ
Dativeprāyaścittasamuccayāya prāyaścittasamuccayābhyām prāyaścittasamuccayebhyaḥ
Ablativeprāyaścittasamuccayāt prāyaścittasamuccayābhyām prāyaścittasamuccayebhyaḥ
Genitiveprāyaścittasamuccayasya prāyaścittasamuccayayoḥ prāyaścittasamuccayānām
Locativeprāyaścittasamuccaye prāyaścittasamuccayayoḥ prāyaścittasamuccayeṣu

Compound prāyaścittasamuccaya -

Adverb -prāyaścittasamuccayam -prāyaścittasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria