सुबन्तावली प्रायश्चित्तसमुच्चय

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तसमुच्चयः प्रायश्चित्तसमुच्चयौ प्रायश्चित्तसमुच्चयाः
सम्बोधनम्प्रायश्चित्तसमुच्चय प्रायश्चित्तसमुच्चयौ प्रायश्चित्तसमुच्चयाः
द्वितीयाप्रायश्चित्तसमुच्चयम् प्रायश्चित्तसमुच्चयौ प्रायश्चित्तसमुच्चयान्
तृतीयाप्रायश्चित्तसमुच्चयेन प्रायश्चित्तसमुच्चयाभ्याम् प्रायश्चित्तसमुच्चयैः प्रायश्चित्तसमुच्चयेभिः
चतुर्थीप्रायश्चित्तसमुच्चयाय प्रायश्चित्तसमुच्चयाभ्याम् प्रायश्चित्तसमुच्चयेभ्यः
पञ्चमीप्रायश्चित्तसमुच्चयात् प्रायश्चित्तसमुच्चयाभ्याम् प्रायश्चित्तसमुच्चयेभ्यः
षष्ठीप्रायश्चित्तसमुच्चयस्य प्रायश्चित्तसमुच्चययोः प्रायश्चित्तसमुच्चयानाम्
सप्तमीप्रायश्चित्तसमुच्चये प्रायश्चित्तसमुच्चययोः प्रायश्चित्तसमुच्चयेषु

समास प्रायश्चित्तसमुच्चय

अव्यय ॰प्रायश्चित्तसमुच्चयम् ॰प्रायश्चित्तसमुच्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria