Declension table of prāyaścitta

Deva

MasculineSingularDualPlural
Nominativeprāyaścittaḥ prāyaścittau prāyaścittāḥ
Vocativeprāyaścitta prāyaścittau prāyaścittāḥ
Accusativeprāyaścittam prāyaścittau prāyaścittān
Instrumentalprāyaścittena prāyaścittābhyām prāyaścittaiḥ prāyaścittebhiḥ
Dativeprāyaścittāya prāyaścittābhyām prāyaścittebhyaḥ
Ablativeprāyaścittāt prāyaścittābhyām prāyaścittebhyaḥ
Genitiveprāyaścittasya prāyaścittayoḥ prāyaścittānām
Locativeprāyaścitte prāyaścittayoḥ prāyaścitteṣu

Compound prāyaścitta -

Adverb -prāyaścittam -prāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria