सुबन्तावली प्रायश्चित्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तः प्रायश्चित्तौ प्रायश्चित्ताः
सम्बोधनम्प्रायश्चित्त प्रायश्चित्तौ प्रायश्चित्ताः
द्वितीयाप्रायश्चित्तम् प्रायश्चित्तौ प्रायश्चित्तान्
तृतीयाप्रायश्चित्तेन प्रायश्चित्ताभ्याम् प्रायश्चित्तैः प्रायश्चित्तेभिः
चतुर्थीप्रायश्चित्ताय प्रायश्चित्ताभ्याम् प्रायश्चित्तेभ्यः
पञ्चमीप्रायश्चित्तात् प्रायश्चित्ताभ्याम् प्रायश्चित्तेभ्यः
षष्ठीप्रायश्चित्तस्य प्रायश्चित्तयोः प्रायश्चित्तानाम्
सप्तमीप्रायश्चित्ते प्रायश्चित्तयोः प्रायश्चित्तेषु

समास प्रायश्चित्त

अव्यय ॰प्रायश्चित्तम् ॰प्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria