Declension table of pavanadūta

Deva

MasculineSingularDualPlural
Nominativepavanadūtaḥ pavanadūtau pavanadūtāḥ
Vocativepavanadūta pavanadūtau pavanadūtāḥ
Accusativepavanadūtam pavanadūtau pavanadūtān
Instrumentalpavanadūtena pavanadūtābhyām pavanadūtaiḥ pavanadūtebhiḥ
Dativepavanadūtāya pavanadūtābhyām pavanadūtebhyaḥ
Ablativepavanadūtāt pavanadūtābhyām pavanadūtebhyaḥ
Genitivepavanadūtasya pavanadūtayoḥ pavanadūtānām
Locativepavanadūte pavanadūtayoḥ pavanadūteṣu

Compound pavanadūta -

Adverb -pavanadūtam -pavanadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria