सुबन्तावली पवनदूत

Roma

पुमान्एकद्विबहु
प्रथमापवनदूतः पवनदूतौ पवनदूताः
सम्बोधनम्पवनदूत पवनदूतौ पवनदूताः
द्वितीयापवनदूतम् पवनदूतौ पवनदूतान्
तृतीयापवनदूतेन पवनदूताभ्याम् पवनदूतैः पवनदूतेभिः
चतुर्थीपवनदूताय पवनदूताभ्याम् पवनदूतेभ्यः
पञ्चमीपवनदूतात् पवनदूताभ्याम् पवनदूतेभ्यः
षष्ठीपवनदूतस्य पवनदूतयोः पवनदूतानाम्
सप्तमीपवनदूते पवनदूतयोः पवनदूतेषु

समास पवनदूत

अव्यय ॰पवनदूतम् ॰पवनदूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria