Declension table of pāścāttya

Deva

MasculineSingularDualPlural
Nominativepāścāttyaḥ pāścāttyau pāścāttyāḥ
Vocativepāścāttya pāścāttyau pāścāttyāḥ
Accusativepāścāttyam pāścāttyau pāścāttyān
Instrumentalpāścāttyena pāścāttyābhyām pāścāttyaiḥ pāścāttyebhiḥ
Dativepāścāttyāya pāścāttyābhyām pāścāttyebhyaḥ
Ablativepāścāttyāt pāścāttyābhyām pāścāttyebhyaḥ
Genitivepāścāttyasya pāścāttyayoḥ pāścāttyānām
Locativepāścāttye pāścāttyayoḥ pāścāttyeṣu

Compound pāścāttya -

Adverb -pāścāttyam -pāścāttyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria