सुबन्तावली पाश्चात्त्य

Roma

पुमान्एकद्विबहु
प्रथमापाश्चात्त्यः पाश्चात्त्यौ पाश्चात्त्याः
सम्बोधनम्पाश्चात्त्य पाश्चात्त्यौ पाश्चात्त्याः
द्वितीयापाश्चात्त्यम् पाश्चात्त्यौ पाश्चात्त्यान्
तृतीयापाश्चात्त्येन पाश्चात्त्याभ्याम् पाश्चात्त्यैः पाश्चात्त्येभिः
चतुर्थीपाश्चात्त्याय पाश्चात्त्याभ्याम् पाश्चात्त्येभ्यः
पञ्चमीपाश्चात्त्यात् पाश्चात्त्याभ्याम् पाश्चात्त्येभ्यः
षष्ठीपाश्चात्त्यस्य पाश्चात्त्ययोः पाश्चात्त्यानाम्
सप्तमीपाश्चात्त्ये पाश्चात्त्ययोः पाश्चात्त्येषु

समास पाश्चात्त्य

अव्यय ॰पाश्चात्त्यम् ॰पाश्चात्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria