Declension table of pādādiyamaka

Deva

NeuterSingularDualPlural
Nominativepādādiyamakam pādādiyamake pādādiyamakāni
Vocativepādādiyamaka pādādiyamake pādādiyamakāni
Accusativepādādiyamakam pādādiyamake pādādiyamakāni
Instrumentalpādādiyamakena pādādiyamakābhyām pādādiyamakaiḥ
Dativepādādiyamakāya pādādiyamakābhyām pādādiyamakebhyaḥ
Ablativepādādiyamakāt pādādiyamakābhyām pādādiyamakebhyaḥ
Genitivepādādiyamakasya pādādiyamakayoḥ pādādiyamakānām
Locativepādādiyamake pādādiyamakayoḥ pādādiyamakeṣu

Compound pādādiyamaka -

Adverb -pādādiyamakam -pādādiyamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria