सुबन्तावली पादादियमक

Roma

नपुंसकम्एकद्विबहु
प्रथमापादादियमकम् पादादियमके पादादियमकानि
सम्बोधनम्पादादियमक पादादियमके पादादियमकानि
द्वितीयापादादियमकम् पादादियमके पादादियमकानि
तृतीयापादादियमकेन पादादियमकाभ्याम् पादादियमकैः
चतुर्थीपादादियमकाय पादादियमकाभ्याम् पादादियमकेभ्यः
पञ्चमीपादादियमकात् पादादियमकाभ्याम् पादादियमकेभ्यः
षष्ठीपादादियमकस्य पादादियमकयोः पादादियमकानाम्
सप्तमीपादादियमके पादादियमकयोः पादादियमकेषु

समास पादादियमक

अव्यय ॰पादादियमकम् ॰पादादियमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria