Declension table of niṣūdaka

Deva

MasculineSingularDualPlural
Nominativeniṣūdakaḥ niṣūdakau niṣūdakāḥ
Vocativeniṣūdaka niṣūdakau niṣūdakāḥ
Accusativeniṣūdakam niṣūdakau niṣūdakān
Instrumentalniṣūdakena niṣūdakābhyām niṣūdakaiḥ niṣūdakebhiḥ
Dativeniṣūdakāya niṣūdakābhyām niṣūdakebhyaḥ
Ablativeniṣūdakāt niṣūdakābhyām niṣūdakebhyaḥ
Genitiveniṣūdakasya niṣūdakayoḥ niṣūdakānām
Locativeniṣūdake niṣūdakayoḥ niṣūdakeṣu

Compound niṣūdaka -

Adverb -niṣūdakam -niṣūdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria