सुबन्तावली निषूदक

Roma

पुमान्एकद्विबहु
प्रथमानिषूदकः निषूदकौ निषूदकाः
सम्बोधनम्निषूदक निषूदकौ निषूदकाः
द्वितीयानिषूदकम् निषूदकौ निषूदकान्
तृतीयानिषूदकेन निषूदकाभ्याम् निषूदकैः
चतुर्थीनिषूदकाय निषूदकाभ्याम् निषूदकेभ्यः
पञ्चमीनिषूदकात् निषूदकाभ्याम् निषूदकेभ्यः
षष्ठीनिषूदकस्य निषूदकयोः निषूदकानाम्
सप्तमीनिषूदके निषूदकयोः निषूदकेषु

समास निषूदक

अव्यय ॰निषूदकम् ॰निषूदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria