Declension table of ?īṣadasamāpta

Deva

NeuterSingularDualPlural
Nominativeīṣadasamāptam īṣadasamāpte īṣadasamāptāni
Vocativeīṣadasamāpta īṣadasamāpte īṣadasamāptāni
Accusativeīṣadasamāptam īṣadasamāpte īṣadasamāptāni
Instrumentalīṣadasamāptena īṣadasamāptābhyām īṣadasamāptaiḥ
Dativeīṣadasamāptāya īṣadasamāptābhyām īṣadasamāptebhyaḥ
Ablativeīṣadasamāptāt īṣadasamāptābhyām īṣadasamāptebhyaḥ
Genitiveīṣadasamāptasya īṣadasamāptayoḥ īṣadasamāptānām
Locativeīṣadasamāpte īṣadasamāptayoḥ īṣadasamāpteṣu

Compound īṣadasamāpta -

Adverb -īṣadasamāptam -īṣadasamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria