सुबन्तावली ?ईषदसमाप्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाईषदसमाप्तम् ईषदसमाप्ते ईषदसमाप्तानि
सम्बोधनम्ईषदसमाप्त ईषदसमाप्ते ईषदसमाप्तानि
द्वितीयाईषदसमाप्तम् ईषदसमाप्ते ईषदसमाप्तानि
तृतीयाईषदसमाप्तेन ईषदसमाप्ताभ्याम् ईषदसमाप्तैः
चतुर्थीईषदसमाप्ताय ईषदसमाप्ताभ्याम् ईषदसमाप्तेभ्यः
पञ्चमीईषदसमाप्तात् ईषदसमाप्ताभ्याम् ईषदसमाप्तेभ्यः
षष्ठीईषदसमाप्तस्य ईषदसमाप्तयोः ईषदसमाप्तानाम्
सप्तमीईषदसमाप्ते ईषदसमाप्तयोः ईषदसमाप्तेषु

समास ईषदसमाप्त

अव्यय ॰ईषदसमाप्तम् ॰ईषदसमाप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria