Declension table of ekapañcāśa

Deva

MasculineSingularDualPlural
Nominativeekapañcāśaḥ ekapañcāśau ekapañcāśāḥ
Vocativeekapañcāśa ekapañcāśau ekapañcāśāḥ
Accusativeekapañcāśam ekapañcāśau ekapañcāśān
Instrumentalekapañcāśena ekapañcāśābhyām ekapañcāśaiḥ ekapañcāśebhiḥ
Dativeekapañcāśāya ekapañcāśābhyām ekapañcāśebhyaḥ
Ablativeekapañcāśāt ekapañcāśābhyām ekapañcāśebhyaḥ
Genitiveekapañcāśasya ekapañcāśayoḥ ekapañcāśānām
Locativeekapañcāśe ekapañcāśayoḥ ekapañcāśeṣu

Compound ekapañcāśa -

Adverb -ekapañcāśam -ekapañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria