सुबन्तावली एकपञ्चाश

Roma

पुमान्एकद्विबहु
प्रथमाएकपञ्चाशः एकपञ्चाशौ एकपञ्चाशाः
सम्बोधनम्एकपञ्चाश एकपञ्चाशौ एकपञ्चाशाः
द्वितीयाएकपञ्चाशम् एकपञ्चाशौ एकपञ्चाशान्
तृतीयाएकपञ्चाशेन एकपञ्चाशाभ्याम् एकपञ्चाशैः एकपञ्चाशेभिः
चतुर्थीएकपञ्चाशाय एकपञ्चाशाभ्याम् एकपञ्चाशेभ्यः
पञ्चमीएकपञ्चाशात् एकपञ्चाशाभ्याम् एकपञ्चाशेभ्यः
षष्ठीएकपञ्चाशस्य एकपञ्चाशयोः एकपञ्चाशानाम्
सप्तमीएकपञ्चाशे एकपञ्चाशयोः एकपञ्चाशेषु

समास एकपञ्चाश

अव्यय ॰एकपञ्चाशम् ॰एकपञ्चाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria