Declension table of dvinavatitama

Deva

NeuterSingularDualPlural
Nominativedvinavatitamam dvinavatitame dvinavatitamāni
Vocativedvinavatitama dvinavatitame dvinavatitamāni
Accusativedvinavatitamam dvinavatitame dvinavatitamāni
Instrumentaldvinavatitamena dvinavatitamābhyām dvinavatitamaiḥ
Dativedvinavatitamāya dvinavatitamābhyām dvinavatitamebhyaḥ
Ablativedvinavatitamāt dvinavatitamābhyām dvinavatitamebhyaḥ
Genitivedvinavatitamasya dvinavatitamayoḥ dvinavatitamānām
Locativedvinavatitame dvinavatitamayoḥ dvinavatitameṣu

Compound dvinavatitama -

Adverb -dvinavatitamam -dvinavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria