सुबन्तावली द्विनवतितम

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विनवतितमम् द्विनवतितमे द्विनवतितमानि
सम्बोधनम्द्विनवतितम द्विनवतितमे द्विनवतितमानि
द्वितीयाद्विनवतितमम् द्विनवतितमे द्विनवतितमानि
तृतीयाद्विनवतितमेन द्विनवतितमाभ्याम् द्विनवतितमैः
चतुर्थीद्विनवतितमाय द्विनवतितमाभ्याम् द्विनवतितमेभ्यः
पञ्चमीद्विनवतितमात् द्विनवतितमाभ्याम् द्विनवतितमेभ्यः
षष्ठीद्विनवतितमस्य द्विनवतितमयोः द्विनवतितमानाम्
सप्तमीद्विनवतितमे द्विनवतितमयोः द्विनवतितमेषु

समास द्विनवतितम

अव्यय ॰द्विनवतितमम् ॰द्विनवतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria