Declension table of dvicatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativedvicatvāriṃśat dvicatvāriṃśatau dvicatvāriṃśataḥ
Vocativedvicatvāriṃśat dvicatvāriṃśatau dvicatvāriṃśataḥ
Accusativedvicatvāriṃśatam dvicatvāriṃśatau dvicatvāriṃśataḥ
Instrumentaldvicatvāriṃśatā dvicatvāriṃśadbhyām dvicatvāriṃśadbhiḥ
Dativedvicatvāriṃśate dvicatvāriṃśadbhyām dvicatvāriṃśadbhyaḥ
Ablativedvicatvāriṃśataḥ dvicatvāriṃśadbhyām dvicatvāriṃśadbhyaḥ
Genitivedvicatvāriṃśataḥ dvicatvāriṃśatoḥ dvicatvāriṃśatām
Locativedvicatvāriṃśati dvicatvāriṃśatoḥ dvicatvāriṃśatsu

Compound dvicatvāriṃśat -

Adverb -dvicatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria