सुबन्तावली द्विचत्वारिंशत्

Roma

स्त्रीएकद्विबहु
प्रथमाद्विचत्वारिंशत् द्विचत्वारिंशतौ द्विचत्वारिंशतः
सम्बोधनम्द्विचत्वारिंशत् द्विचत्वारिंशतौ द्विचत्वारिंशतः
द्वितीयाद्विचत्वारिंशतम् द्विचत्वारिंशतौ द्विचत्वारिंशतः
तृतीयाद्विचत्वारिंशता द्विचत्वारिंशद्भ्याम् द्विचत्वारिंशद्भिः
चतुर्थीद्विचत्वारिंशते द्विचत्वारिंशद्भ्याम् द्विचत्वारिंशद्भ्यः
पञ्चमीद्विचत्वारिंशतः द्विचत्वारिंशद्भ्याम् द्विचत्वारिंशद्भ्यः
षष्ठीद्विचत्वारिंशतः द्विचत्वारिंशतोः द्विचत्वारिंशताम्
सप्तमीद्विचत्वारिंशति द्विचत्वारिंशतोः द्विचत्वारिंशत्सु

समास द्विचत्वारिंशत्

अव्यय ॰द्विचत्वारिंशत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria