Declension table of asthisaṅghāta

Deva

MasculineSingularDualPlural
Nominativeasthisaṅghātaḥ asthisaṅghātau asthisaṅghātāḥ
Vocativeasthisaṅghāta asthisaṅghātau asthisaṅghātāḥ
Accusativeasthisaṅghātam asthisaṅghātau asthisaṅghātān
Instrumentalasthisaṅghātena asthisaṅghātābhyām asthisaṅghātaiḥ asthisaṅghātebhiḥ
Dativeasthisaṅghātāya asthisaṅghātābhyām asthisaṅghātebhyaḥ
Ablativeasthisaṅghātāt asthisaṅghātābhyām asthisaṅghātebhyaḥ
Genitiveasthisaṅghātasya asthisaṅghātayoḥ asthisaṅghātānām
Locativeasthisaṅghāte asthisaṅghātayoḥ asthisaṅghāteṣu

Compound asthisaṅghāta -

Adverb -asthisaṅghātam -asthisaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria