सुबन्तावली अस्थिसङ्घात

Roma

पुमान्एकद्विबहु
प्रथमाअस्थिसङ्घातः अस्थिसङ्घातौ अस्थिसङ्घाताः
सम्बोधनम्अस्थिसङ्घात अस्थिसङ्घातौ अस्थिसङ्घाताः
द्वितीयाअस्थिसङ्घातम् अस्थिसङ्घातौ अस्थिसङ्घातान्
तृतीयाअस्थिसङ्घातेन अस्थिसङ्घाताभ्याम् अस्थिसङ्घातैः अस्थिसङ्घातेभिः
चतुर्थीअस्थिसङ्घाताय अस्थिसङ्घाताभ्याम् अस्थिसङ्घातेभ्यः
पञ्चमीअस्थिसङ्घातात् अस्थिसङ्घाताभ्याम् अस्थिसङ्घातेभ्यः
षष्ठीअस्थिसङ्घातस्य अस्थिसङ्घातयोः अस्थिसङ्घातानाम्
सप्तमीअस्थिसङ्घाते अस्थिसङ्घातयोः अस्थिसङ्घातेषु

समास अस्थिसङ्घात

अव्यय ॰अस्थिसङ्घातम् ॰अस्थिसङ्घातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria