Declension table of ardhagaṅgā

Deva

FeminineSingularDualPlural
Nominativeardhagaṅgā ardhagaṅge ardhagaṅgāḥ
Vocativeardhagaṅge ardhagaṅge ardhagaṅgāḥ
Accusativeardhagaṅgām ardhagaṅge ardhagaṅgāḥ
Instrumentalardhagaṅgayā ardhagaṅgābhyām ardhagaṅgābhiḥ
Dativeardhagaṅgāyai ardhagaṅgābhyām ardhagaṅgābhyaḥ
Ablativeardhagaṅgāyāḥ ardhagaṅgābhyām ardhagaṅgābhyaḥ
Genitiveardhagaṅgāyāḥ ardhagaṅgayoḥ ardhagaṅgānām
Locativeardhagaṅgāyām ardhagaṅgayoḥ ardhagaṅgāsu

Adverb -ardhagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria