सुबन्तावली अर्धगङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धगङ्गा अर्धगङ्गे अर्धगङ्गाः
सम्बोधनम्अर्धगङ्गे अर्धगङ्गे अर्धगङ्गाः
द्वितीयाअर्धगङ्गाम् अर्धगङ्गे अर्धगङ्गाः
तृतीयाअर्धगङ्गया अर्धगङ्गाभ्याम् अर्धगङ्गाभिः
चतुर्थीअर्धगङ्गायै अर्धगङ्गाभ्याम् अर्धगङ्गाभ्यः
पञ्चमीअर्धगङ्गायाः अर्धगङ्गाभ्याम् अर्धगङ्गाभ्यः
षष्ठीअर्धगङ्गायाः अर्धगङ्गयोः अर्धगङ्गानाम्
सप्तमीअर्धगङ्गायाम् अर्धगङ्गयोः अर्धगङ्गासु

अव्यय ॰अर्धगङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria