Declension table of anvāhāryapacana

Deva

MasculineSingularDualPlural
Nominativeanvāhāryapacanaḥ anvāhāryapacanau anvāhāryapacanāḥ
Vocativeanvāhāryapacana anvāhāryapacanau anvāhāryapacanāḥ
Accusativeanvāhāryapacanam anvāhāryapacanau anvāhāryapacanān
Instrumentalanvāhāryapacanena anvāhāryapacanābhyām anvāhāryapacanaiḥ anvāhāryapacanebhiḥ
Dativeanvāhāryapacanāya anvāhāryapacanābhyām anvāhāryapacanebhyaḥ
Ablativeanvāhāryapacanāt anvāhāryapacanābhyām anvāhāryapacanebhyaḥ
Genitiveanvāhāryapacanasya anvāhāryapacanayoḥ anvāhāryapacanānām
Locativeanvāhāryapacane anvāhāryapacanayoḥ anvāhāryapacaneṣu

Compound anvāhāryapacana -

Adverb -anvāhāryapacanam -anvāhāryapacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria