सुबन्तावली अन्वाहार्यपचन

Roma

पुमान्एकद्विबहु
प्रथमाअन्वाहार्यपचनः अन्वाहार्यपचनौ अन्वाहार्यपचनाः
सम्बोधनम्अन्वाहार्यपचन अन्वाहार्यपचनौ अन्वाहार्यपचनाः
द्वितीयाअन्वाहार्यपचनम् अन्वाहार्यपचनौ अन्वाहार्यपचनान्
तृतीयाअन्वाहार्यपचनेन अन्वाहार्यपचनाभ्याम् अन्वाहार्यपचनैः अन्वाहार्यपचनेभिः
चतुर्थीअन्वाहार्यपचनाय अन्वाहार्यपचनाभ्याम् अन्वाहार्यपचनेभ्यः
पञ्चमीअन्वाहार्यपचनात् अन्वाहार्यपचनाभ्याम् अन्वाहार्यपचनेभ्यः
षष्ठीअन्वाहार्यपचनस्य अन्वाहार्यपचनयोः अन्वाहार्यपचनानाम्
सप्तमीअन्वाहार्यपचने अन्वाहार्यपचनयोः अन्वाहार्यपचनेषु

समास अन्वाहार्यपचन

अव्यय ॰अन्वाहार्यपचनम् ॰अन्वाहार्यपचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria