Declension table of akṣadrugdha

Deva

MasculineSingularDualPlural
Nominativeakṣadrugdhaḥ akṣadrugdhau akṣadrugdhāḥ
Vocativeakṣadrugdha akṣadrugdhau akṣadrugdhāḥ
Accusativeakṣadrugdham akṣadrugdhau akṣadrugdhān
Instrumentalakṣadrugdhena akṣadrugdhābhyām akṣadrugdhaiḥ
Dativeakṣadrugdhāya akṣadrugdhābhyām akṣadrugdhebhyaḥ
Ablativeakṣadrugdhāt akṣadrugdhābhyām akṣadrugdhebhyaḥ
Genitiveakṣadrugdhasya akṣadrugdhayoḥ akṣadrugdhānām
Locativeakṣadrugdhe akṣadrugdhayoḥ akṣadrugdheṣu

Compound akṣadrugdha -

Adverb -akṣadrugdham -akṣadrugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria