सुबन्तावली अक्षद्रुग्ध

Roma

पुमान्एकद्विबहु
प्रथमाअक्षद्रुग्धः अक्षद्रुग्धौ अक्षद्रुग्धाः
सम्बोधनम्अक्षद्रुग्ध अक्षद्रुग्धौ अक्षद्रुग्धाः
द्वितीयाअक्षद्रुग्धम् अक्षद्रुग्धौ अक्षद्रुग्धान्
तृतीयाअक्षद्रुग्धेन अक्षद्रुग्धाभ्याम् अक्षद्रुग्धैः अक्षद्रुग्धेभिः
चतुर्थीअक्षद्रुग्धाय अक्षद्रुग्धाभ्याम् अक्षद्रुग्धेभ्यः
पञ्चमीअक्षद्रुग्धात् अक्षद्रुग्धाभ्याम् अक्षद्रुग्धेभ्यः
षष्ठीअक्षद्रुग्धस्य अक्षद्रुग्धयोः अक्षद्रुग्धानाम्
सप्तमीअक्षद्रुग्धे अक्षद्रुग्धयोः अक्षद्रुग्धेषु

समास अक्षद्रुग्ध

अव्यय ॰अक्षद्रुग्धम् ॰अक्षद्रुग्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria