Declension table of advaitānanda

Deva

MasculineSingularDualPlural
Nominativeadvaitānandaḥ advaitānandau advaitānandāḥ
Vocativeadvaitānanda advaitānandau advaitānandāḥ
Accusativeadvaitānandam advaitānandau advaitānandān
Instrumentaladvaitānandena advaitānandābhyām advaitānandaiḥ advaitānandebhiḥ
Dativeadvaitānandāya advaitānandābhyām advaitānandebhyaḥ
Ablativeadvaitānandāt advaitānandābhyām advaitānandebhyaḥ
Genitiveadvaitānandasya advaitānandayoḥ advaitānandānām
Locativeadvaitānande advaitānandayoḥ advaitānandeṣu

Compound advaitānanda -

Adverb -advaitānandam -advaitānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria