सुबन्तावली अद्वैतानन्द

Roma

पुमान्एकद्विबहु
प्रथमाअद्वैतानन्दः अद्वैतानन्दौ अद्वैतानन्दाः
सम्बोधनम्अद्वैतानन्द अद्वैतानन्दौ अद्वैतानन्दाः
द्वितीयाअद्वैतानन्दम् अद्वैतानन्दौ अद्वैतानन्दान्
तृतीयाअद्वैतानन्देन अद्वैतानन्दाभ्याम् अद्वैतानन्दैः अद्वैतानन्देभिः
चतुर्थीअद्वैतानन्दाय अद्वैतानन्दाभ्याम् अद्वैतानन्देभ्यः
पञ्चमीअद्वैतानन्दात् अद्वैतानन्दाभ्याम् अद्वैतानन्देभ्यः
षष्ठीअद्वैतानन्दस्य अद्वैतानन्दयोः अद्वैतानन्दानाम्
सप्तमीअद्वैतानन्दे अद्वैतानन्दयोः अद्वैतानन्देषु

समास अद्वैतानन्द

अव्यय ॰अद्वैतानन्दम् ॰अद्वैतानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria