Declension table of abhidruh

Deva

MasculineSingularDualPlural
Nominativeabhidhruṭ abhidhruk abhidruhau abhidruhaḥ
Vocativeabhidhruṭ abhidhruk abhidruhau abhidruhaḥ
Accusativeabhidruham abhidruhau abhidruhaḥ
Instrumentalabhidruhā abhidhruḍbhyām abhidhrugbhyām abhidhruḍbhiḥ abhidhrugbhiḥ
Dativeabhidruhe abhidhruḍbhyām abhidhrugbhyām abhidhruḍbhyaḥ abhidhrugbhyaḥ
Ablativeabhidruhaḥ abhidhruḍbhyām abhidhrugbhyām abhidhruḍbhyaḥ abhidhrugbhyaḥ
Genitiveabhidruhaḥ abhidruhoḥ abhidruhām
Locativeabhidruhi abhidruhoḥ abhidhruṭsu abhidhrukṣu

Compound abhidhruk - abhidhruṭ -

Adverb -abhidhruk -abhidhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria