सुबन्तावली अभिद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाअभिध्रुट् अभिध्रुक् अभिद्रुहौ अभिद्रुहः
सम्बोधनम्अभिध्रुट् अभिध्रुक् अभिद्रुहौ अभिद्रुहः
द्वितीयाअभिद्रुहम् अभिद्रुहौ अभिद्रुहः
तृतीयाअभिद्रुहा अभिध्रुड्भ्याम् अभिध्रुग्भ्याम् अभिध्रुड्भिः अभिध्रुग्भिः
चतुर्थीअभिद्रुहे अभिध्रुड्भ्याम् अभिध्रुग्भ्याम् अभिध्रुड्भ्यः अभिध्रुग्भ्यः
पञ्चमीअभिद्रुहः अभिध्रुड्भ्याम् अभिध्रुग्भ्याम् अभिध्रुड्भ्यः अभिध्रुग्भ्यः
षष्ठीअभिद्रुहः अभिद्रुहोः अभिद्रुहाम्
सप्तमीअभिद्रुहि अभिद्रुहोः अभिध्रुट्सु अभिध्रुक्षु

समास अभिध्रुक् अभिध्रुट्

अव्यय ॰अभिध्रुक् ॰अभिध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria