Declension table of abhagna

Deva

MasculineSingularDualPlural
Nominativeabhagnaḥ abhagnau abhagnāḥ
Vocativeabhagna abhagnau abhagnāḥ
Accusativeabhagnam abhagnau abhagnān
Instrumentalabhagnena abhagnābhyām abhagnaiḥ abhagnebhiḥ
Dativeabhagnāya abhagnābhyām abhagnebhyaḥ
Ablativeabhagnāt abhagnābhyām abhagnebhyaḥ
Genitiveabhagnasya abhagnayoḥ abhagnānām
Locativeabhagne abhagnayoḥ abhagneṣu

Compound abhagna -

Adverb -abhagnam -abhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria