सुबन्तावली अभग्न

Roma

पुमान्एकद्विबहु
प्रथमाअभग्नः अभग्नौ अभग्नाः
सम्बोधनम्अभग्न अभग्नौ अभग्नाः
द्वितीयाअभग्नम् अभग्नौ अभग्नान्
तृतीयाअभग्नेन अभग्नाभ्याम् अभग्नैः अभग्नेभिः
चतुर्थीअभग्नाय अभग्नाभ्याम् अभग्नेभ्यः
पञ्चमीअभग्नात् अभग्नाभ्याम् अभग्नेभ्यः
षष्ठीअभग्नस्य अभग्नयोः अभग्नानाम्
सप्तमीअभग्ने अभग्नयोः अभग्नेषु

समास अभग्न

अव्यय ॰अभग्नम् ॰अभग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria