Declension table of āsaṅga

Deva

NeuterSingularDualPlural
Nominativeāsaṅgam āsaṅge āsaṅgāni
Vocativeāsaṅga āsaṅge āsaṅgāni
Accusativeāsaṅgam āsaṅge āsaṅgāni
Instrumentalāsaṅgena āsaṅgābhyām āsaṅgaiḥ
Dativeāsaṅgāya āsaṅgābhyām āsaṅgebhyaḥ
Ablativeāsaṅgāt āsaṅgābhyām āsaṅgebhyaḥ
Genitiveāsaṅgasya āsaṅgayoḥ āsaṅgānām
Locativeāsaṅge āsaṅgayoḥ āsaṅgeṣu

Compound āsaṅga -

Adverb -āsaṅgam -āsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria