सुबन्तावली आसङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसङ्गम् आसङ्गे आसङ्गानि
सम्बोधनम्आसङ्ग आसङ्गे आसङ्गानि
द्वितीयाआसङ्गम् आसङ्गे आसङ्गानि
तृतीयाआसङ्गेन आसङ्गाभ्याम् आसङ्गैः
चतुर्थीआसङ्गाय आसङ्गाभ्याम् आसङ्गेभ्यः
पञ्चमीआसङ्गात् आसङ्गाभ्याम् आसङ्गेभ्यः
षष्ठीआसङ्गस्य आसङ्गयोः आसङ्गानाम्
सप्तमीआसङ्गे आसङ्गयोः आसङ्गेषु

समास आसङ्ग

अव्यय ॰आसङ्गम् ॰आसङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria