Declension table of ānarta

Deva

NeuterSingularDualPlural
Nominativeānartam ānarte ānartāni
Vocativeānarta ānarte ānartāni
Accusativeānartam ānarte ānartāni
Instrumentalānartena ānartābhyām ānartaiḥ
Dativeānartāya ānartābhyām ānartebhyaḥ
Ablativeānartāt ānartābhyām ānartebhyaḥ
Genitiveānartasya ānartayoḥ ānartānām
Locativeānarte ānartayoḥ ānarteṣu

Compound ānarta -

Adverb -ānartam -ānartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria