सुबन्तावली आनर्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनर्तम् आनर्ते आनर्तानि
सम्बोधनम्आनर्त आनर्ते आनर्तानि
द्वितीयाआनर्तम् आनर्ते आनर्तानि
तृतीयाआनर्तेन आनर्ताभ्याम् आनर्तैः
चतुर्थीआनर्ताय आनर्ताभ्याम् आनर्तेभ्यः
पञ्चमीआनर्तात् आनर्ताभ्याम् आनर्तेभ्यः
षष्ठीआनर्तस्य आनर्तयोः आनर्तानाम्
सप्तमीआनर्ते आनर्तयोः आनर्तेषु

समास आनर्त

अव्यय ॰आनर्तम् ॰आनर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria