Declension table of ānakadundubhi

Deva

MasculineSingularDualPlural
Nominativeānakadundubhiḥ ānakadundubhī ānakadundubhayaḥ
Vocativeānakadundubhe ānakadundubhī ānakadundubhayaḥ
Accusativeānakadundubhim ānakadundubhī ānakadundubhīn
Instrumentalānakadundubhinā ānakadundubhibhyām ānakadundubhibhiḥ
Dativeānakadundubhaye ānakadundubhibhyām ānakadundubhibhyaḥ
Ablativeānakadundubheḥ ānakadundubhibhyām ānakadundubhibhyaḥ
Genitiveānakadundubheḥ ānakadundubhyoḥ ānakadundubhīnām
Locativeānakadundubhau ānakadundubhyoḥ ānakadundubhiṣu

Compound ānakadundubhi -

Adverb -ānakadundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria