सुबन्तावली आनकदुन्दुभि

Roma

पुमान्एकद्विबहु
प्रथमाआनकदुन्दुभिः आनकदुन्दुभी आनकदुन्दुभयः
सम्बोधनम्आनकदुन्दुभे आनकदुन्दुभी आनकदुन्दुभयः
द्वितीयाआनकदुन्दुभिम् आनकदुन्दुभी आनकदुन्दुभीन्
तृतीयाआनकदुन्दुभिना आनकदुन्दुभिभ्याम् आनकदुन्दुभिभिः
चतुर्थीआनकदुन्दुभये आनकदुन्दुभिभ्याम् आनकदुन्दुभिभ्यः
पञ्चमीआनकदुन्दुभेः आनकदुन्दुभिभ्याम् आनकदुन्दुभिभ्यः
षष्ठीआनकदुन्दुभेः आनकदुन्दुभ्योः आनकदुन्दुभीनाम्
सप्तमीआनकदुन्दुभौ आनकदुन्दुभ्योः आनकदुन्दुभिषु

समास आनकदुन्दुभि

अव्यय ॰आनकदुन्दुभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria